Skip to main content

CC Madhya-līlā 14.88

Texto

hāsi’ mahāprabhu tabe advaite ānila
jalera upare tāṅre śeṣa-śayyā kaila

Palabra por palabra

hāsi’ — sonriendo; mahāprabhu — Śrī Caitanya Mahāprabhu; tabe — en ese momento; advaite ānila — llamó a Advaita Ācārya; jalera upare — en la superficie del agua; tāṅre — a Él; śeṣa-śayyā — la cama Śeṣa Nāga; kaila — hizo.

Traducción

Cuando Gopīnātha Ācārya terminó de hablar, Śrī Caitanya Mahāprabhu sonrió y, llamando a Advaita Ācārya, Le pidió que hiciera de cama Śeṣa Nāga.