Skip to main content

CC Madhya-līlā 16.25

Texto

saba ṭhākurāṇī mahāprabhuke bhikṣā dite
prabhura nānā priya dravya nila ghara haite

Palabra por palabra

saba ṭhākurāṇī — todas las esposas de los grandes devotos; mahāprabhuke — a Śrī Caitanya Mahāprabhu; bhikṣā dite — para ofrecer comida; prabhura — de Śrī Caitanya Mahāprabhu; nānā — varios; priya dravya — alimentos queridos; nila — llevaron; ghara haite — del hogar.

Traducción

Para ofrecer a Śrī Caitanya Mahāprabhu toda clase de alimentos, las esposas de los grandes devotos traían de sus hogares alimentos que gustaban a Caitanya Mahāprabhu.