Skip to main content

CC Madhya-līlā 16.55

Texto

ācārya-gosāñi prabhura kaila nimantraṇa
tāra madhye kaila yaiche jhaḍa-variṣaṇa

Palabra por palabra

ācārya-gosāñi — Advaita Ācārya; prabhura — de Śrī Caitanya Mahāprabhu; kaila — hizo; nimantraṇa — invitación; tāra madhye — en medio de ese episodio; kaila — sucedió; yaiche — tal y como; jhaḍa-variṣaṇa — tormenta de lluvia.

Traducción

Advaita Ācārya invitó a Śrī Caitanya Mahāprabhu, y en relación con eso hubo una gran tormenta de lluvia.