Skip to main content

CC Madhya-līlā 17.190

Texto

yamunāra ‘cabbiśa ghāṭe’ prabhu kaila snāna
sei vipra prabhuke dekhāya tīrtha-sthāna

Palabra por palabra

yamunāra — del río Yamunā; cabbiśa ghāṭe — en los veinticuatro ghats, o lugares para bañarse; prabhu — Śrī Caitanya Mahāprabhu; kaila — hizo; snāna — baño; sei vipra — ese brāhmaṇa; prabhuke — a Śrī Caitanya Mahāprabhu; dekhāya — muestra; tīrtha-sthāna — los lugares sagrados de peregrinaje.

Traducción

Śrī Caitanya Mahāprabhu Se bañó en los veinticuatro ghats que hay a lo largo de la orilla del Yamunā, y el brāhmaṇa Le mostró todos los lugares de peregrinaje.

Significado

Los veinticuatro ghats (lugares para bañarse) que hay a lo largo del Yamunā son: (1) Avimukta, (2) Adhirūḍha, (3) Guhya-tīrtha, (4) Prayāga-tīrtha, (5) Kanakhala-tīrtha, (6) Tinduka, (7) Sūrya-tīrtha, (8) Vaṭa-svāmī, (9) Dhruva-ghātā, (10) Ṛṣi-tīrtha, (11) Mokṣa-tīrtha, (12) Bodha-tīrtha, (13) Gokarṇa, (14) Kṛṣṇa-gaṅgā, (15) Vaikuṇṭha, (16) Asi-kuṇḍa, (17) Catuḥ-sāmudrika-kūpa, (18) Akrūra-tīrtha, (19) Yajñika-vipra-sthāna, (20) Kubjā-kūpa, (21) Raṅga-sthala, (22) Mañca-sthala, (23) Mallayuddha-sthāna, y (24) Daśāśvamedha.