Skip to main content

CC Madhya-līlā 18.12

Texto

śrī-rādheva hares tadīya-sarasī preṣṭhādbhutaiḥ svair guṇair
yasyāṁ śrī-yuta-mādhavendur aniśaṁ prītyā tayā krīḍati
premāsmin bata rādhikeva labhate yasyāṁ sakṛt snāna-kṛt
tasyā vai mahimā tathā madhurimā kenāstu varṇyaḥ kṣitau

Palabra por palabra

śrī-rādhā — Śrīmatī Rādhārāṇī; iva — como; hareḥ — de Kṛṣṇa; tadīya — Suyo; sarasī — lago; preṣṭhā — muy querido; adbhutaiḥ — por maravillosas; svaiḥ — propias; guṇaiḥ — cualidades trascendentales; yasyām — en el cual; śrī-yuta — que goza de plena opulencia; mādhava — Śrī Kṛṣṇa; induḥ — como la Luna; aniśam — sin cesar; prītyā — con gran afecto; tayā — acompañado por Śrīmatī Rādhārāṇī; krīḍati — realiza pasatiempos; premā — amor; asmin — por el Señor Kṛṣṇa; bata — ciertamente; rādhikā iva — igual que Śrīmatī Rādhārāṇī; labhate — obtiene; yasyām — en el cual; sakṛt — una vez; snāna-kṛt — quien se baña; tasyāḥ — del lago; vai — ciertamente; mahimā — las glorias; tathā — así como; madhurimā — la dulzura; kena — por quién; astu — pueden ser; varṇyaḥ — explicadas; kṣitau — en esta Tierra.

Traducción

«“Debido a sus maravillosas cualidades trascendentales, Rādhā-kuṇḍa Le es tan querido a Kṛṣṇa como Śrīmatī Rādhārāṇī. Allí, en ese lago, el Señor Śrī Kṛṣṇa, que goza de toda opulencia, realizó Sus pasatiempos con Śrīmatī Rādhārāṇī lleno de placer y bienaventuranza trascendental. Todo el que se baña en Rādhā-kuṇḍa, aunque sea una vez, obtiene la atracción amorosa que siente Śrīmatī Rādhārāṇī por Śrī Kṛṣṇa. ¿Quién, en este mundo, puede describir las glorias y la dulzura de Śrī Rādhā-kuṇḍa?”»

Significado

Este verso pertenece al Govinda-līlāmṛta (7.102).