Skip to main content

CC Madhya-līlā 19.101

Texto

prabhu kahe, — upādhyāya, śreṣṭha māna’ kāya?
‘śyāmam eva paraṁ rūpaṁ’ — kahe upādhyāya

Palabra por palabra

prabhu kahe — Śrī Caitanya Mahāprabhu preguntó; upādhyāya — Mi querido Upādhyāya; śreṣṭha — lo más elevado; māna’ — tú consideras; kāya — qué; śyāmam — Śyāmasundara, Kṛṣṇa; eva — ciertamente; param rūpam — la forma suprema; kahe — contestó; upādhyāya — Raghupati Upādhyāya.

Traducción

Śrī Caitanya Mahāprabhu preguntó a Raghupati Upādhyāya: «Conforme a tu conclusión, ¿quién es el ser más importante?». 

Significado

Raghupati Upādhyāya contestó: «El Señor Śyāmasundara es la forma suprema».