Skip to main content

CC Madhya-līlā 19.3

Texto

śrī-rūpa-sanātana rahe rāmakeli-grāme
prabhure miliyā gelā āpana-bhavane

Palabra por palabra

śrī-rūpa-sanātana — los hermanos llamados Rūpa y Sanātana; rahe — permanecieron; rāmakeli-grāme — en Rāmakeli; prabhure — con Śrī Caitanya Mahāprabhu; miliyā — tras el encuentro; gelā — regresaron; āpana-bhavane — a sus hogares.

Traducción

Tras su encuentro con Śrī Caitanya Mahāprabhu en la aldea de Rāmakeli, los hermanos Rūpa y Sanātana regresaron a sus hogares.