Skip to main content

CC Madhya-līlā 20.326

Texto

raivate ‘vaikuṇṭha’, cākṣuṣe ‘ajita’, vaivasvate ‘vāmana’
sāvarṇye ‘sārvabhauma’, dakṣa-sāvarṇye ‘ṛṣabha’ gaṇana

Palabra por palabra

raivate — durante el Raivata-manvantara; vaikuṇṭha — el avatāra llamado Vaikuṇṭha; cākṣuṣe — durante el Cākṣuṣa-manvantara; ajita — el avatāra llamado Ajita; vaivasvate — durante el Vaivasvata-manvantara; vāmana — el avatāra llamado Vāmana; sāvarṇye — durante el Sāvarṇya-manvantara; sārvabhauma — el avatāra llamado Sārvabhauma; dakṣa-sāvarṇye — durante el Dakṣa-sāvarṇya-manvantara; ṛṣabha — el avatāra Ṛṣabha; gaṇana — llamado.

Traducción

«Durante el Raivata-manvantara, el avatāra se llama Vaikuṇṭha, y durante el Cākṣuṣa-manvantara, Ajita. Durante el Vaivasvata-manvantara se llama Vāmana, y durante el Sāvarṇya-manvantara, Sārvabhauma. Durante el Dakṣa-sāvarṇya-manvantara se llama Ṛṣabha.