Skip to main content

CC Madhya-līlā 20.327

Texto

brahma-sāvarṇye ‘viṣvaksena’, ‘dharmasetu’ dharma-sāvarṇye
rudra-sāvarṇye ‘sudhāmā’, ‘yogeśvara’ deva-sāvarṇye

Palabra por palabra

brahma-sāvarṇye — durante el Brahma-sāvarṇya-manvantara; viṣvaksena — el avatāra llamado Viṣvaksena; dharmasetu — el avatāra llamado Dharmasetu; dharma-sāvarṇye — durante el Dharma-sāvarṇya-manvantara; rudra-sāvarṇye — durante el Rudra-sāvarṇya-manvantara; sudhāmā — el avatāra llamado Sudhāmā; yogeśvara — el avatāra llamado Yogeśvara; deva-sāvarṇye — durante el Deva-sāvarṇya-manvantara.

Traducción

«Durante el Brahma-sāvarṇya-manvantara, el avatāra se llama Viṣvaksena, y, durante el Dharma-sāvarṇya se llama Dharmasetu. Durante el Rudra-sāvarṇya se llama Sudhāmā, y, durante el Deva-sāvarṇya, Yogeśvara.