Skip to main content

CC Madhya-līlā 20.95-96

Texto

pūrve yaiche rāya-pāśe prabhu praśna kailā
tāṅra śaktye rāmānanda tāṅra uttara dilā
ihāṅ prabhura śaktye praśna kare sanātana
āpane mahāprabhu kare ‘tattva’-nirūpaṇa

Palabra por palabra

pūrve — en el pasado; yaiche — como; rāya-pāśe — a Rāmānanda Rāya; prabhu — Śrī Caitanya Mahāprabhu; praśna kailā — preguntó; tāṅra śaktye — sólo por Su misericordia; rāmānanda — Rāmānanda Rāya; tāṅra — suyas; uttara — respuestas; dilā — dio; ihāṅ — aquí; prabhura — de Śrī Caitanya Mahāprabhu; śaktye — por la fuerza; praśna — preguntas; kare — plantea; sanātana — Sanātana Gosvāmī; āpane — personalmente; mahāprabhu — Śrī Caitanya Mahāprabhu; kare — hace; tattva — la verdad; nirūpaṇa — descubrir.

Traducción

En el pasado, Śrī Caitanya Mahāprabhu había hecho preguntas espirituales a Rāmānanda Rāya, y, por la misericordia sin causa del Señor, Rāmānanda Rāya había sabido responderlas adecuadamente. Ahora, por la misericordia del Señor, Sanātana Gosvāmī hizo preguntas al Señor, y Śrī Caitanya Mahāprabhu en persona le dio la verdad.