Skip to main content

CC Madhya-līlā 22.2

Texto

jaya jaya śrī-kṛṣṇa-caitanya nityānanda
jayādvaita-candra jaya gaura-bhakta-vṛnda

Palabra por palabra

jaya jaya — ¡toda gloria!; śrī-kṛṣṇa-caitanya nityānanda — a Śrī Kṛṣṇa Caitanya Mahāprabhu y a Nityānanda Prabhu; jaya — ¡toda gloria!; advaita-candra — a Advaita Prabhu; jaya — ¡toda gloria!; gaura-bhakta-vṛnda — a los devotos de Śrī Caitanya Mahāprabhu.

Traducción

¡Toda gloria a Śrī Caitanya Mahāprabhu! ¡Toda gloria a Nityānanda Prabhu! ¡Toda gloria a Advaitacandra! ¡Y toda gloria a todos los devotos de Śrī Caitanya Mahāprabhu!