Skip to main content

CC Madhya-līlā 25.24

Texto

śrī-kṛṣṇa-caitanya haya ‘sākṣāt nārāyaṇa’
‘vyāsa-sūtrera’ artha karena ati-manorama

Palabra por palabra

śrī-kṛṣṇa-caitanya — el Señor Śrī Kṛṣṇa Caitanya Mahāprabhu; haya — es; sākṣāt nārāyaṇa — directamente la Suprema Personalidad de Dios, Nārāyaṇa; vyāsa-sūtrera — los aforismos de Vyāsadeva (el Vedānta-sūtra); artha karena — Él explica; ati-manorama — muy bien.

Traducción

El sannyāsī dijo: «Śrī Caitanya Mahāprabhu es la Suprema Personalidad de Dios, Nārāyaṇa mismo. Cuando explica el Vedānta-sūtra, lo hace muy bien.