Skip to main content

CC Madhya-līlā 25.266

Texto

śrī-bhāgavata-tattva-rasa karilā pracāre
kṛṣṇa-tulya bhāgavata, jānāilā saṁsāre

Palabra por palabra

śrī-bhāgavata-tattva-rasa — la verdad y el gusto trascendental del Śrīmad-Bhāgavatam; karilā pracāre — Caitanya Mahāprabhu predicó con todo detalle; kṛṣṇa-tulya — idéntico a Kṛṣṇa; bhāgavata — el Śrīmad-Bhāgavatam; jānāilā saṁsāre — ha predicado en este mundo.

Traducción

Śrī Caitanya Mahāprabhu ha predicado personalmente las trascendentales verdades y melosidades del Śrīmad-Bhāgavatam. El Śrīmad-Bhāgavatam y la Suprema Personalidad de Dios son idénticos, pues el Śrīmad-Bhāgavatam es la encarnación de Śrī Kṛṣṇa en forma de sonido.