Skip to main content

CC Madhya-līlā 6.215

Texto

stuti śuni’ mahāprabhu nija vāsā āilā
bhaṭṭācārya ācārya-dvāre bhikṣā karāilā

Palabra por palabra

stuti śuni’ — tras escuchar las oraciones; mahāprabhu — Śrī Caitanya Mahāprabhu; nija — propia; vāsā — a la vivienda; āilā — regresó; bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; ācārya-dvāre — por medio de Gopīnātha Ācārya; bhikṣā — almuerzo; karāilā — hizo tomar.

Traducción

Tras escuchar las oraciones de Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu regresó a Su vivienda. El Bhaṭṭācārya, por intermedio de Gopīnātha Ācārya, hizo que el Señor almorzase allí.