Skip to main content

CC Madhya-līlā 6.238

Texto

gopīnāthācārya tāṅra vaiṣṇavatā dekhiyā
‘hari’ ‘hari’ bali’ nāce hāte tāli diyā

Palabra por palabra

gopīnātha-ācārya — Gopīnātha Ācārya, el cuñado de Sārvabhauma Bhaṭṭācārya; tāṅra — de Sārvabhauma Bhaṭṭācārya; vaiṣṇavatā — firme fe en el culto vaiṣṇava; dekhiyā — al ver; hari hari — el santo nombre del Señor; bali’ — diciendo; nāce — danza; hāte tāli diyā — tocando las palmas.

Traducción

Al ver que Sārvabhauma Bhaṭṭācārya estaba firmemente establecido en el culto vaiṣṇava, Gopīnātha Ācārya, su cuñado, se puso a danzar, tocando las palmas y cantando: «¡Hari! ¡Hari!»