Skip to main content

CC Madhya-līlā 6.71

Texto

gopīnātha kahe, — nāma śrī-kṛṣṇa-caitanya
guru iṅhāra keśava-bhāratī mahā-dhanya

Palabra por palabra

gopīnātha kahe — Gopīnātha Ācārya contestó; nāma — Su nombre; śrī-kṛṣṇa-caitanya — Śrī Kṛṣṇa Caitanya; gurusannyāsaguru; iṅhāra — Suyo; keśava-bhāratī — de nombre Keśava Bhāratī; mahā-dhanya — la muy afortunada personalidad.

Traducción

Gopīnātha Ācārya contestó: «El nombre del Señor es Śrī Kṛṣṇa Caitanya, y Su preceptor en la orden de sannyāsa es el muy afortunado Keśava Bhāratī».