Skip to main content

CC Madhya-līlā 7.55

Texto

prabhura āgrahe bhaṭṭācārya sammata ha-ilā
prabhu tāṅre lañā jagannātha-mandire gelā

Palabra por palabra

prabhura āgrahe — por la ansiedad de Śrī Caitanya Mahāprabhu; bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; sammata ha-ilā — llegó a aceptar; prabhu — el Señor Śrī Caitanya Mahāprabhu; tāṅre — a él (a Sārvabhauma Bhaṭṭācārya); lañā — llevando; jagannātha-mandire — al templo del Señor Jagannātha; gelā — fue.

Traducción

Tras recibir el permiso del Bhaṭṭācārya, el Señor Caitanya Mahāprabhu fue a ver al Señor Jagannātha al templo, llevando consigo al Bhaṭṭācārya.