Skip to main content

CC Madhya-līlā 7.58

Texto

bhaṭṭācārya-saṅge āra yata nija-gaṇa
jagannātha pradakṣiṇa kari’ karilā gamana

Palabra por palabra

bhaṭṭācārya-saṅge — with Sārvabhauma Bhaṭṭācārya; āra — and; yata — all; nija-gaṇa — personal devotees; jagannātha — Lord Jagannātha; pradakṣiṇa — circumambulation; kari’ — finishing; karilā — made; gamana — departure.

Traducción

Acompañado de Sus devotos personales y de Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu caminó alrededor del altar de Jagannātha. Entonces, el Señor partió hacia el sur de la India.