Skip to main content

CC Madhya-līlā 8.17

Texto

tathāpi dhairya dhari’ prabhu rahilā vasiyā
rāmānanda āilā apūrva sannyāsī dekhiyā

Palabra por palabra

tathāpi — aun así; dhariya dhari’ — manteniéndose paciente; prabhu — el Señor Śrī Caitanya Mahāprabhu; rahilā — permaneció; vasiyā — sentado; rāmānanda — Śrīla Rāmānanda Rāya; āilā — llegó; apūrva — maravilloso; sannyāsī — al renunciante; dekhiyā — viendo.

Traducción

Aunque con la mente corría hacia él, Śrī Caitanya Mahāprabhu permaneció sentado pacientemente. Rāmānanda Rāya, al ver al maravilloso sannyāsī, se acercó a verle.