Skip to main content

CC Madhya-līlā 9.163

Texto

cāturmāsya pūrṇa haila, bhaṭṭa-ājñā lañā
dakṣiṇa calilā prabhu śrī-raṅga dekhiyā

Palabra por palabra

cāturmāsya — el período de cāturmāsya; pūrṇa haila — se terminó; bhaṭṭa-ājñā lañā — tras pedir permiso a Veṅkaṭa Bhaṭṭa; dakṣiṇa — hacia el sur; calilā — prosiguió; prabhu — Śrī Caitanya Mahāprabhu; śrī-raṅga dekhiyā — tras visitar a Śrī Raṅga.

Traducción

Terminado el período de cāturmāsya, Śrī Caitanya Mahāprabhu pidió permiso a Veṅkaṭa Bhaṭṭa para irse y, después de visitar a Śrī Raṅga, continuó Su viaje hacia el sur de la India.