Skip to main content

CC Madhya-līlā 9.250

Texto

tattvavādi-gaṇa prabhuke ‘māyāvādī’ jñāne
prathama darśane prabhuke nā kaila sambhāṣaṇe

Palabra por palabra

tattvavādi-gaṇa — los tattvavādīs; prabhuke — a Śrī Caitanya Mahāprabhu; māyāvādī jñāne — considerado como un sannyāsī māyāvādī; prathama darśane — en el primer encuentro; prabhuke — Śrī Caitanya Mahāprabhu; — no; kaila — hicieron; sambhāṣaṇe — dirigirse.

Traducción

Cuando vieron a Śrī Caitanya Mahāprabhu, los vaiṣṇavas tattvavādīs al principio creyeron que era un sannyāsī māyāvādī. Por consiguiente, no hablaron con Él.