Skip to main content

CC Madhya-līlā 9.327

Texto

loka dehki’ rāmānanda gelā nija-ghare
madhyāhne uṭhilā prabhu bhikṣā karibāre

Palabra por palabra

loka dekhi’ — al ver a la gente; rāmānanda — Rāya Rāmānanda; gelā — partió; nija-ghare — a su casa; madhyāhne — al mediodía; uṭhilā prabhu — Śrī Caitanya Mahāprabhu Se levantó; bhikṣā karibāre — para almorzar.

Traducción

Al ver la gente que se había reunido allí, Śrī Rāmānanda Rāya regresó a su casa. Al mediodía, Śrī Caitanya Mahāprabhu Se levantó y almorzó.