Skip to main content

Śrīmad-bhāgavatam 10.4.28

Texto

śrī-śuka uvāca
kaṁsa evaṁ prasannābhyāṁ
viśuddhaṁ pratibhāṣitaḥ
devakī-vasudevābhyām
anujñāto ’viśad gṛham

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; kaṁsaḥ — el rey Kaṁsa; evam — así; prasannābhyām — que se habían serenado mucho; viśuddham — llena de pureza; pratibhāṣitaḥ — tras escuchar la respuesta; devakī-vasudevābhyām — de Devakī y Vasudeva; anujñātaḥ — pidiendo permiso; aviśat — entró; gṛham — en su propio palacio.

Traducción

Śukadeva Gosvāmī continuó: Tras escuchar las palabras llenas de pureza de Devakī y Vasudeva, que se habían serenado totalmente, Kaṁsa se sintió complacido y, con su permiso, entró en palacio.