Skip to main content

Śrīmad-bhāgavatam 3.24.25

Texto

tatas ta ṛṣayaḥ kṣattaḥ
kṛta-dārā nimantrya tam
prātiṣṭhan nandim āpannāḥ
svaṁ svam āśrama-maṇḍalam

Palabra por palabra

tataḥ — entonces; te — ellos; ṛṣayaḥ — los sabios; kṣattaḥ — ¡oh, Vidura!; kṛta-dārāḥ — una vez casados; nimantrya — despidiéndose de; tam — Kardama; prātiṣṭhan — partieron; nandim — alegría; āpannāḥ — obtenida; svam svam — cada uno a su propia; āśrama-maṇḍalam — ermita.

Traducción

Una vez casados, los sabios se despidieron de Kardama y partieron, llenos de alegría, cada uno hacia su propia ermita, ¡oh, Vidura!