Skip to main content

Śrīmad-bhāgavatam 4.1.34

Texto

śraddhā tv aṅgirasaḥ patnī
catasro ’sūta kanyakāḥ
sinīvālī kuhū rākā
caturthy anumatis tathā

Palabra por palabra

śraddhā — Śraddhā; tu — pero; aṅgirasaḥ — de Aṅgirā Ṛṣi; patnī — esposa; catasraḥ — cuatro; asūta — dio a luz; kanyakāḥ — hijas; sinīvālī — Sinīvālī; kuhūḥ — Kuhū; rākā — Rākā; caturthī — la cuarta; anumatiḥ — Anumati; tathā — también.

Traducción

Śraddhā, la esposa de Aṅgirā, tuvo cuatro hijas: Sinīvālī, Kuhū, Rākā y Anumati.