Skip to main content

Śrīmad-bhāgavatam 4.1.44

Texto

āyatiṁ niyatiṁ caiva
sute merus tayor adāt
tābhyāṁ tayor abhavatāṁ
mṛkaṇḍaḥ prāṇa eva ca

Palabra por palabra

āyatim — Āyati; niyatim — Niyati; ca eva — también; sute — hijas; meruḥ — el sabio Meru; tayoḥ — a esas dos; adāt — dio en matrimonio; tābhyām — de ellas; tayoḥ — ambas; abhavatām — apareció; mṛkaṇḍaḥ — Mṛkaṇḍa; prāṇaḥ — Prāṇa; eva — ciertamente; ca — y.

Traducción

El sabio Meru tuvo dos hijas, Āyati y Niyati, que entregó en caridad a Dhātā y Vidhātā. Āyati y Niyati fueron madres de dos hijos, Mṛkaṇḍa y Prāṇa.