Skip to main content

Śrīmad-bhāgavatam 4.5.17

Texto

bhṛguṁ babandha maṇimān
vīrabhadraḥ prajāpatim
caṇḍeśaḥ pūṣaṇaṁ devaṁ
bhagaṁ nandīśvaro ’grahīt

Palabra por palabra

bhṛgum — a Bhṛgu Muni; babandha — apresó; maṇimān — Maṇimān; vīrabhadraḥ — Vīrabhadra; prajāpatim — a Prajāpati Dakṣa; caṇḍeśaḥ — Caṇḍeśa; pūṣaṇam — a Pūṣā; devam — al semidiós; bhagam — a Bhaga; nandīśvaraḥ — Nandīśvara; agrahīt — apresó.

Traducción

Maṇimān, uno de los seguidores del Señor Śiva, apresó a Bhṛgu Muni, y Vīrabhadra, el demonio negro, a Prajāpati Dakṣa. Otro seguidor, cuyo nombre era Caṇḍeśa, apresó a Pūṣā. Nandīśvara apresó al semidiós Bhaga.