Skip to main content

Śrīmad-bhāgavatam 5.16.6

Texto

yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti.

Palabra por palabra

yasmin — en Jambūdvīpa; nava — nueve; varṣāṇi — divisiones de tierra; nava-yojana-sahasra — 116 000 kilómetros de longitud; āyāmāni — midiendo; aṣṭabhiḥ — por ocho; maryādā — que indican los límites; giribhiḥ — por montañas; suvibhaktāni — claramente separadas unas de otras; bhavanti — están.

Traducción

Jambūdvīpa está dividida en nueve extensiones de tierra, de 9 000 yojanas (116 000 kilómetros) de longitud cada una. Están claramente separadas por ocho montañas que constituyen sus límites.

Significado

Śrīla Viśvanātha Cakravartī Ṭhākura presenta la siguiente cita del Vāyu Purāṇa, en donde se señalan las posiciones de las diversas montañas, comenzando por los Himālayas:

dhanurvat saṁsthite jñeye dve varṣe dakṣiṇottare; dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare bhāratottara-kuru-varṣe catvāri kiṁpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saṁlagnatvam aṅgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam; atas tayor dairghyata eva madhye saṅkucitatvena nava-sahasrāyāmatvam; ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyāmatvaṁ saṁbhavet vastutas tv ilāvṛta-bhadrāśva-ketumālānāṁ catus-triṁśat-sahasrāyāmatvaṁ jñeyam.