Skip to main content

Śrīmad-bhāgavatam 5.20.26

Texto

eteṣāṁ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti.

Palabra por palabra

eteṣām — de todas esas divisiones; varṣa-maryādā — actuando como límites fronterizos; girayaḥ — las grandes montañas; nadyaḥ ca — y los ríos también; sapta — siete; sapta — siete; eva — en verdad; īśānaḥ — Īśāna; uruśṛṅgaḥ — Uruśṛṅga; bala-bhadraḥ — Balabhadra; śata-kesaraḥ — Śatakesara; sahasra-srotaḥ — Sahasrasrota; deva-pālaḥ — Devapāla; mahānasaḥ — Mahānasa; iti — así; anaghā — Anaghā; āyurdā — Āyurdā; ubhayaspṛṣṭiḥ — Ubhayaspṛṣṭi; aparājitā — Aparājitā; pañcapadī — Pañcapadī; sahasra-srutiḥ — Sahasra-śruti; nija-dhṛtiḥ — Nijadhṛti; iti — así.

Traducción

También en esas regiones hay siete ríos y siete montañas que delimitan las fronteras. Las montañas son: Īśāna, Uruśṛṅga, Balabhadra, Śatakesara, Sahasrasrota, Devapāla y Mahānasa. Los ríos son: Anaghā, Āyurdā, Ubhayaspṛṣṭi, Aparājitā, Pañcapadī, Sahasra-śruti y Nijadhṛti.