Skip to main content

Śrīmad-bhāgavatam 5.26.7

Texto

tatra haike narakān eka-viṁśatiṁ gaṇayanti atha tāṁs te rājan nāma-rūpa-lakṣaṇato ’nukramiṣyāmas tāmisro ’ndhatāmisro rauravo mahārauravaḥ kumbhīpākaḥ kālasūtram asipatravanaṁ sūkaramukham andhakūpaḥ kṛmibhojanaḥ sandaṁśas taptasūrmir vajrakaṇṭaka-śālmalī vaitaraṇī pūyodaḥ prāṇarodho viśasanaṁ lālābhakṣaḥ sārameyādanam avīcir ayaḥpānam iti; kiñca kṣārakardamo rakṣogaṇa-bhojanaḥ śūlaproto dandaśūko ’vaṭa-nirodhanaḥ paryāvartanaḥ sūcīmukham ity aṣṭā-viṁśatir narakā vividha-yātanā-bhūmayaḥ.

Palabra por palabra

tatra — allí; ha — ciertamente; eke — algunos; narakān — los planetas infernales; eka-viṁśatim — veintiuno; gaṇayanti — cuentan; atha — por lo tanto; tān — ellos; te — a ti; rājan — ¡oh, rey!; nāma-rūpa-lakṣaṇataḥ — conforme a sus nombres, formas y características; anukramiṣyāmaḥ — vamos a describir uno tras otro; tāmisraḥ — Tāmisra; andha-tāmisraḥ — Andhatāmisra; rauravaḥ — Raurava; mahā-rauravaḥ — Mahāraurava; kumbhī-pākaḥ — Kumbhīpāka; kāla-sūtram — Kālasūtra; asi-patravanam — Asipatravana; sūkara-mukham — Sūkaramukha; andha-kūpaḥ — Andhakūpa; kṛmi-bhojanaḥ — Kṛmibhojana; sandaṁśaḥ — Sandaṁśa; tapta-sūrmiḥ — Taptasūrmi; vajra-kaṇṭaka-śālmalī — Vajrakaṇṭaka-śālmalī; vaitaraṇī — Vaitaraṇī; pūyodaḥ — Pūyoda; prāṇa-rodhaḥ — Prāṇarodha; viśasanam — Viśasana; lālā-bhakṣaḥ — Lālābhakṣa; sārameyādanam — Sārameyādana; avīciḥ — Avīci; ayaḥ-pānam — Ayaḥpāna; iti — así; kiñca — algunos más; kṣāra-kardamaḥ — Kṣārakardama; rakṣaḥ-gaṇa-bhojanaḥ — Rakṣogaṇa-bhojana; śūla-protaḥ — Śūlaprota; danda-śūkaḥ — Dandaśūka; avaṭa-nirodhanaḥ — Avaṭa-nirodhana; paryāvartanaḥ — Paryāvartana; sūcī-mukham — Sūcīmukha; iti — de este modo; aṣṭā-viṁśatiḥ — veintiocho; narakāḥ — planetas infernales; vividha — diversas; yātanā-bhūmayaḥ — regiones de sufrimientos infernales.

Traducción

Algunas autoridades dicen que los planetas infernales son veintiuno en total; otros dicen que son veintiocho. Mi querido rey, te hablaré de todos ellos citando sus nombres, formas y características. Los nombres de los diversos infiernos son los siguientes: Tāmisra, Andhatāmisra, Raurava, Mahāraurava, Kumbhīpāka, Kālasūtra, Asipatravana, Sūkaramukha, Andhakūpa, Kṛmibhojana, Sandaṁśa, Taptasūrmi, Vajrakaṇṭaka-śālmalī, Vaitaraṇī, Pūyoda, Prāṇarodha, Viśasana, Lālābhakṣa, Sārameyādana, Avīci, Ayaḥpāna, Kṣārakardama, Rakṣogaṇa-bhojana, Śūlaprota, Dandaśūka, Avaṭa-nirodhana, Paryāvartana y Sūcīmukha. Todos esos planetas están destinados como castigo para las entidades vivientes.