Skip to main content

Śrīmad-bhāgavatam 5.4.11-12

Texto

kavir havir antarikṣaḥ
prabuddhaḥ pippalāyanaḥ
āvirhotro ’tha drumilaś
camasaḥ karabhājanaḥ
iti bhāgavata-dharma-darśanā nava mahā-bhāgavatās teṣāṁ sucaritaṁ bhagavan-mahimopabṛṁhitaṁ vasudeva-nārada-saṁvādam upaśamāyanam upariṣṭād varṇayiṣyāmaḥ.

Palabra por palabra

kaviḥ — Kavi; haviḥ — Havi; antarikṣaḥ — Antarikṣa; prabuddhaḥ — Prabuddha; pippalāyanaḥ — Pippalāyana; āvirhotraḥ — Āvirhotra; atha — también; drumilaḥ — Drumila; camasaḥ — Camasa; karabhājanaḥ — Karabhājana; iti — así; bhāgavata-dharma-darśanāḥ — predicadores autorizados del Śrīmad-Bhāgavatam; nava — nueve; mahā-bhāgavatāḥ — devotos muy avanzados; teṣām — de ellos; sucaritam — buenas características; bhagavat-mahimā-upabṛṁhitam — acompañados por las glorias del Señor Supremo; vasudeva-nārada-saṁvādam — en la conversación entre Vasudeva y Nārada; upaśamāyanam — que da plena satisfacción a la mente; upariṣṭāt — más adelante (en el Canto Once); varṇayiṣyāmaḥ — explicaré con todo detalle.

Traducción

Otros de los hijos fueron Kavi, Havi, Antarikṣa, Prabuddha, Pippalāyana, Āvirhotra, Drumila, Camasa y Karabhājana, que eran devotos muy excelsos y avanzados, predicadores autorizados del Śrīmad-Bhāgavatam. Fueron glorificados por su gran devoción a Vāsudeva, la Suprema Personalidad de Dios. Eran, por lo tanto, muy excelsos. Para que la mente quede satisfecha por completo, yo [Śukadeva Gosvāmī] describiré más adelante, cuando comente la conversación entre Nārada y Vasudeva, las características de esos nueve devotos.