Skip to main content

Śrīmad-bhāgavatam 6.14.8

Texto

śrī-sūta uvāca
parīkṣito ’tha sampraśnaṁ
bhagavān bādarāyaṇiḥ
niśamya śraddadhānasya
pratinandya vaco ’bravīt

Palabra por palabra

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī dijo; parīkṣitaḥ — de Mahārāja Parīkṣit; atha — así; sampraśnam — la pregunta perfecta; bhagavān — el más poderoso; bādarāyaṇiḥ — Śukadeva Gosvāmī, el hijo de Vyāsadeva; niśamya — escuchar; śraddadhānasya — de su discípulo, que era tan fiel en la comprensión de la verdad; pratinandya — felicitando; vacaḥ — palabras; abravīt — habló.

Traducción

Śrī Sūta Gosvāmī dijo: Tras escuchar la inteligente pregunta de Mahārāja Parīkṣit, Śukadeva Gosvāmī, el sabio más poderoso, se dispuso a responder a su discípulo con mucho afecto.