Skip to main content

Śrīmad-bhāgavatam 6.6.13

Texto

arkasya vāsanā bhāryā
putrās tarṣādayaḥ smṛtāḥ
agner bhāryā vasor dhārā
putrā draviṇakādayaḥ

Palabra por palabra

arkasya — de Arka; vāsanā — Vāsanā; bhāryā — la esposa; putrāḥ — los hijos; tarṣa-ādayaḥ — llamados Tarṣa, etc.; smṛtāḥ — famosos; agneḥ — de Agni; bhāryā — esposa; vasoḥ — el Vasu; dhārā — Dhārā; putrāḥ — los hijos; draviṇaka-ādayaḥ — conocidos con los nombres de Draviṇaka, etc.

Traducción

Del vientre de Vāsanā, la esposa de Arka, nacieron muchos hijos, encabezados por Tarṣa. Dhārā, la esposa del Vasu Agni fue madre de muchos hijos, comenzando con Draviṇaka.