Skip to main content

Śrīmad-bhāgavatam 6.6.38-39

Texto

athātaḥ śrūyatāṁ vaṁśo
yo ’diter anupūrvaśaḥ
yatra nārāyaṇo devaḥ
svāṁśenāvātarad vibhuḥ
vivasvān aryamā pūṣā
tvaṣṭātha savitā bhagaḥ
dhātā vidhātā varuṇo
mitraḥ śatru urukramaḥ

Palabra por palabra

atha — a continuación; ataḥ — ahora; śrūyatām — que se escuche; vaṁśaḥ — la dinastía; yaḥ — que; aditeḥ — de Aditi; anupūrvaśaḥ — en orden cronológico; yatra — de donde; nārāyaṇaḥ — la Suprema Personalidad de Dios; devaḥ — el Señor; sva-aṁśena — por Su propia expansión plenaria; avātarat — descendió; vibhuḥ — el Supremo; vivasvān — Vivasvān; aryamā — Aryamā; pūṣā — Pūṣā; tvaṣṭā — Tvaṣṭā; atha — a continuación; savitā — Savitā; bhagaḥ — Bhaga; dhātā — Dhātā; vidhātā — Vidhātā; varuṇaḥ — Varuṇa; mitraḥ — Mitra; śatruḥ — Śatru; urukramaḥ — Urukrama.

Traducción

Escucha ahora, por favor, mientras te enumero en orden cronológico a los descendientes de Aditi. En esa dinastía descendió la Suprema Personalidad de Dios, Nārāyaṇa, mediante Su expansión plenaria. Los nombres de los hijos de Aditi son los siguientes: Vivasvān, Aryamā, Pūṣā, Tvaṣṭā, Savitā, Bhaga, Dhātā, Vidhātā, Varuṇa, Mitra, Śatru y Urukrama.