Skip to main content

Śrīmad-bhāgavatam 8.12.45

Texto

śrī-śuka uvāca
iti te ’bhihitas tāta
vikramaḥ śārṅga-dhanvanaḥ
sindhor nirmathane yena
dhṛtaḥ pṛṣṭhe mahācalaḥ

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; iti — thus; te — unto you; abhihitaḥ — explained; tāta — my dear King; vikramaḥ — prowess; śārṅga-dhanvanaḥ — of the Supreme Personality of Godhead, who carries the Śārṅga bow; sindhoḥ — of the Ocean of Milk; nirmathane — in the churning; yena — by whom; dhṛtaḥ — was held; pṛṣṭhe — on the back; mahā-acalaḥ — the great mountain.

Traducción

Śukadeva Gosvāmī dijo: Mi querido rey, la persona que sostuvo sobre Su espalda la gran montaña para batir el océano de leche es la misma Suprema Personalidad de Dios, que recibe el nombre de Śārṅgadhanvā. Te he hablado así de Su poder.