Skip to main content

Śrīmad-bhāgavatam 8.13.15-16

Texto

gālavo dīptimān rāmo
droṇa-putraḥ kṛpas tathā
ṛṣyaśṛṅgaḥ pitāsmākaṁ
bhagavān bādarāyaṇaḥ
ime saptarṣayas tatra
bhaviṣyanti sva-yogataḥ
idānīm āsate rājan
sve sva āśrama-maṇḍale

Palabra por palabra

gālavaḥ — Gālava; dīptimān — Dīptimān; rāmaḥ — Paraśurāma; droṇa-putraḥ — el hijo de Droṇācārya, Aśvatthāmā; kṛpaḥ — Kṛpācārya; tathā — así como; ṛṣyaśṛṅgaḥ — Ṛṣyaśṛṅga; pitā asmākam — nuestro padre; bhagavān — la encarnación de Dios; bādarāyaṇaḥ — Vyāsadeva; ime — todos ellos; sapta-ṛṣayaḥ — los siete sabios; tatra — en el octavo manvantara; bhaviṣyanti — serán; sva-yogataḥ — como resultado de su servicio al Señor; idānīm — en la actualidad; āsate — todos viven; rājan — ¡oh, rey!; sve sve — en sus propias; āśrama-maṇḍale — ermitas.

Traducción

¡Oh, rey!, durante el octavo manvantara, los siete sabios serán las grandes personalidades Gālava, Dīptimān, Paraśurāma, Aśvatthāmā, Kṛpācārya, Ṛṣyaśṛṅga y mi padre, Vyāsadeva, la encarnación de Nārāyaṇa. En la actualidad, todos ellos residen en sus respectivos āśramas.