Skip to main content

Śrīmad-bhāgavatam 8.13.21

Texto

daśamo brahma-sāvarṇir
upaśloka-suto manuḥ
tat-sutā bhūriṣeṇādyā
haviṣmat pramukhā dvijāḥ

Palabra por palabra

daśamaḥ — el décimo manu; brahma-sāvarṇiḥ — Brahma-sāvarṇi; upaśloka-sutaḥ — nacido de Upaśloka; manuḥ — será el manu; tat-sutāḥ — sus hijos; bhūriṣeṇa-ādyāḥ — Bhūriṣeṇa y otros; haviṣmat — Haviṣmān; pramukhāḥ — encabezados por; dvijāḥ — los siete sabios.

Traducción

El décimo manu será el hijo de Upaśloka llamado Brahma-sāvarṇi. Uno de sus hijos será Bhūriṣena, y los brāhmaṇas encabezados por Haviṣmān serán los siete sabios.