Skip to main content

Śrīmad-bhāgavatam 8.13.27

Texto

bhavitā rudra-sāvarṇī
rājan dvādaśamo manuḥ
devavān upadevaś ca
devaśreṣṭhādayaḥ sutāḥ

Palabra por palabra

bhavitā — aparecerá; rudra-sāvarṇiḥ — Rudra-sāvarṇi; rājan — ¡oh, rey!; dvā-daśamaḥ — el duodécimo; manuḥ — manu; devavān — Devavān; upadevaḥ — Upadeva; ca — y; devaśreṣṭha — Devaśreṣṭha; ādayaḥ — esas personas; sutāḥ — hijos de Manu.

Traducción

¡Oh, rey!, el duodécimo manu se llamará Rudra-sāvarṇi. Devavān, Upadeva y Devaśreṣṭha serán hijos suyos.