Skip to main content

Śrīmad-bhāgavatam 8.13.5

Texto

kaśyapo ’trir vasiṣṭhaś ca
viśvāmitro ’tha gautamaḥ
jamadagnir bharadvāja
iti saptarṣayaḥ smṛtāḥ

Palabra por palabra

kaśyapaḥ — Kaśyapa; atriḥ — Atri; vasiṣṭhaḥ — Vasiṣṭha; ca — y; viśvāmitraḥ — Viśvāmitra; atha — así como; gautamaḥ — Gautama; jamadagniḥ — Jamadagni; bharadvājaḥ — Bharadvāja; iti — así; sapta-ṛṣayaḥ — los siete sabios; smṛtāḥ — famosos.

Traducción

Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni y Bharadvāja son los siete sabios.