Skip to main content

Śrīmad-bhāgavatam 8.21.16-17

Texto

nandaḥ sunando ’tha jayo
vijayaḥ prabalo balaḥ
kumudaḥ kumudākṣaś ca
viṣvaksenaḥ patattrirāṭ
jayantaḥ śrutadevaś ca
puṣpadanto ’tha sātvataḥ
sarve nāgāyuta-prāṇāś
camūṁ te jaghnur āsurīm

Palabra por palabra

nandaḥ sunandaḥ — los sirvientes del Señor Viṣṇu, como Nanda y Sunanda; atha — de ese modo; jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ — así como Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa y Viṣvaksena; patattri-rāṭ — Garuḍa, el rey de las aves; jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ — Jayanta, Śrutadeva, Puṣpadanta y Sātvata; sarve — todos ellos; nāga-ayuta-prāṇāḥ — tan poderosos como diez mil elefantes; camūm — a los soldados de los demonios; te — ellos; jaghnuḥ — mataron; āsurīm — demoníacos.

Traducción

Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ [Garuḍa], Jayanta, Śrutadeva, Puṣpadanta y Sātvata acompañaban al Señor Viṣṇu. Eran tan poderosos como diez mil elefantes, y comenzaron a matar a los soldados de los demonios.