Skip to main content

Śrīmad-bhāgavatam 8.5.14

Texto

śrī-sūta uvāca
sampṛṣṭo bhagavān evaṁ
dvaipāyana-suto dvijāḥ
abhinandya harer vīryam
abhyācaṣṭuṁ pracakrame

Palabra por palabra

śrī-śūtaḥ uvāca — Śrī Sūta Gosvāmī dijo; sampṛṣṭaḥ — ante la pregunta; bhagavān — Śukadeva Gosvāmī; evam — así; dvaipāyana-sutaḥ — el hijo de Vyāsadeva; dvi-jāḥ — ¡oh, brāhmaṇas aquí reunidos!; abhinandya — felicitar a Mahārāja Parīkṣit; hareḥ vīryam — las glorias de la Suprema Personalidad de Dios; abhyācaṣṭum — por explicar; pracakrame — se esforzó.

Traducción

Śrī Sūta Gosvāmī dijo: ¡Oh, brāhmaṇas eruditos que se han reunido en Naimiṣāraṇya!, después de escuchar al rey, Śukadeva Gosvāmī, el hijo de Dvaipāyana, le felicitó por su pregunta y se esforzó por continuar su explicación de las glorias de la Suprema Personalidad de Dios.