Skip to main content

Śrīmad-bhāgavatam 8.5.2

Texto

pañcamo raivato nāma
manus tāmasa-sodaraḥ
bali-vindhyādayas tasya
sutā hārjuna-pūrvakāḥ

Palabra por palabra

pañcamaḥ — el quinto; raivataḥ — Raivata; nāma — de nombre; manuḥ — manu; tāmasa-sodaraḥ — el hermano de Tāmasa Manu; bali — Bali; vindhya — Vindhya; ādayaḥ — y demás; tasya — sus; sutāḥ — hijos; ha — ciertamente; arjuna — Arjuna; pūrvakāḥ — sus principales hijos.

Traducción

El quinto manu fue Raivata, que era hermano de Tāmasa Manu. Entre sus hijos, los principales fueron Arjuna, Bali y Vindhya.