Skip to main content

Śrīmad-bhāgavatam 9.1.41

Texto

tasyotkalo gayo rājan
vimalaś ca trayaḥ sutāḥ
dakṣiṇā-patha-rājāno
babhūvur dharma-vatsalāḥ

Palabra por palabra

tasya — de Sudyumna; utkalaḥ — llamado Utkala; gayaḥ — llamado Gaya; rājan — ¡oh, rey Parīkṣit!; vimalaḥ ca — y Vimala; trayaḥ — tres; sutāḥ — hijos; dakṣiṇā-patha — de la parte sur del mundo; rājānaḥ — reyes; babhūvuḥ — fueron; dharma-vatsalāḥ — muy religiosos.

Traducción

¡Oh, rey!, Sudyumna tuvo tres hijos muy piadosos, llamados Utkala, Gaya y Vimala, que fueron reyes de la dakṣinā-patha.