Skip to main content

Śrīmad-bhāgavatam 9.13.14

Texto

tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate

Palabra por palabra

tasmāt — de Mithila; udāvasuḥ — un hijo llamado Udāvasu; tasya — de él (de Udāvasu); putraḥ — hijo; abhūt — nació; nandivardhanaḥ — Nandivardhana; tataḥ — de él (de Nandivardhana); suketuḥ — un hijo llamado Suketu; tasya — de él (de Suketu); api — también; devarātaḥ — un hijo llamado Devarāta; mahīpate — ¡oh, rey Parīkṣit!

Traducción

¡Oh, rey Parīkṣit!, Mithila tuvo un hijo llamado Udāvasu; de Udāvasu nació Nandivardhana; de Nandivardhana nació Suketu; y de Suketu, Devarāta.