Skip to main content

Śrīmad-bhāgavatam 9.13.16

Texto

maroḥ pratīpakas tasmāj
jātaḥ kṛtaratho yataḥ
devamīḍhas tasya putro
viśruto ’tha mahādhṛtiḥ

Palabra por palabra

maroḥ — de Maru; pratīpakaḥ — un hijo llamado Pratīpaka; tasmāt — de Pratīpaka; jātaḥ — nació; kṛtarathaḥ — un hijo llamado Kṛtaratha; yataḥ — y de Kṛtaratha; devamīḍhaḥ — Devamīḍha; tasya — de Devamīḍha; putraḥ — un hijo; viśrutaḥ — Viśruta; atha — de él; mahādhṛtiḥ — un hijo llamado Mahādhṛti.

Traducción

El hijo de Maru fue Pratīpaka, y el hijo de Pratīpaka fue Kṛtaratha. De Kṛtaratha nació Devamīḍha; de Devamīḍha, Viśruta; y de Viśruta, Mahādhṛti.