Skip to main content

Śrīmad-bhāgavatam 9.2.34

Texto

hemacandraḥ sutas tasya
dhūmrākṣas tasya cātmajaḥ
tat-putrāt saṁyamād āsīt
kṛśāśvaḥ saha-devajaḥ

Palabra por palabra

hemacandraḥ — se llamó Hemacandra; sutaḥ — el hijo; tasya — de él (de Viśāla); dhūmrākṣaḥ — se llamó Dhūmrākṣa; tasya — de él (de Hemacandra); ca — también; ātmajaḥ — el hijo; tat-putrāt — del hijo de él (de Dhūmrākṣa); saṁyamāt — del llamado Saṁyama; āsīt — hubo; kṛśāśvaḥ — Kṛśāśva; saha — junto con; devajaḥ — Devaja.

Traducción

El hijo de Viśāla se llamó Hemacandra. Su hijo fue Dhūmrākṣa, padre de Saṁyama, de quien nacieron Devaja y Kṛśāśva.