Skip to main content

Śrīmad-bhāgavatam 9.20.6

Texto

ṛteyo rantināvo ’bhūt
trayas tasyātmajā nṛpa
sumatir dhruvo ’pratirathaḥ
kaṇvo ’pratirathātmajaḥ

Palabra por palabra

ṛteyoḥ — from the son named Ṛteyu; rantināvaḥ — the son named Rantināva; abhūt — appeared; trayaḥ — three; tasya — his (Rantināva’s); ātmajāḥ — sons; nṛpa — O King; sumatiḥ — Sumati; dhruvaḥ — Dhruva; apratirathaḥ — Apratiratha; kaṇvaḥ — Kaṇva; apratiratha-ātmajaḥ — the son of Apratiratha.

Traducción

Ṛteyu tuvo un hijo llamado Rantināva, que fue padre de Sumati, Dhruva y Apratiratha. Apratiratha tuvo un solo hijo, que se llamó Kaṇva.