Skip to main content

Śrīmad-bhāgavatam 9.20.7

Texto

tasya medhātithis tasmāt
praskannādyā dvijātayaḥ
putro ’bhūt sumate rebhir
duṣmantas tat-suto mataḥ

Palabra por palabra

tasya — of him (Kaṇva); medhātithiḥ — a son named Medhātithi; tasmāt — from him (Medhātithi); praskanna-ādyāḥ — sons headed by Praskanna; dvijātayaḥ — all brāhmaṇas; putraḥ — a son; abhūt — there was; sumateḥ — from Sumati; rebhiḥ — Rebhi; duṣmantaḥ — Mahārāja Duṣmanta; tat-sutaḥ — the son of Rebhi; mataḥ — is well-known.

Traducción

El hijo de Kaṇva fue Medhātithi, el mayor de cuyos hijos, que fueron brāhmaṇas, fue Praskanna. Sumati, el hijo de Rantināva, tuvo un hijo llamado Rebhi. Mahārāja Duṣmanta es bien conocido como hijo de Rebhi.