Skip to main content

Śrīmad-bhāgavatam 9.21.23

Texto

tat-suto viśadas tasya
syenajit samajāyata
rucirāśvo dṛḍhahanuḥ
kāśyo vatsaś ca tat-sutāḥ

Palabra por palabra

tat-sutaḥ — el hijo de Jayadratha; viśadaḥ — Viśada; tasya — el hijo de Viśada; syenajit — Syenajit; samajāyata — nació; rucirāśvaḥ — Rucirāśva; dṛḍhahanuḥ — Dṛḍhahanu; kāśyaḥ — Kāśya; vatsaḥ — Vatsa; ca — también; tat-sutāḥ — hijos de Syenajit.

Traducción

El hijo de Jayadratha fue Viśada, cuyo hijo fue Syenajit. Los hijos de Syenajit fueron Rucirāśva, Dṛḍhahanu, Kāśya y Vatsa.