Skip to main content

Śrīmad-bhāgavatam 9.22.4-5

Texto

yo ’jamīḍha-suto hy anya
ṛkṣaḥ saṁvaraṇas tataḥ
tapatyāṁ sūrya-kanyāyāṁ
kurukṣetra-patiḥ kuruḥ
parīkṣiḥ sudhanur jahnur
niṣadhaś ca kuroḥ sutāḥ
suhotro ’bhūt sudhanuṣaś
cyavano ’tha tataḥ kṛtī

Palabra por palabra

yaḥ — quien; ajamīḍha-sutaḥ — fue hijo de Ajamīḍha; hi — en verdad; anyaḥ — otro; ṛkṣaḥ — Ṛkṣa; saṁvaraṇaḥ — Saṁvaraṇa; tataḥ — de él (de Ṛkṣa); tapatyām — Tapatī; sūrya-kanyāyām — en el vientre de la hija del dios del Sol; kurukṣetra-patiḥ — el rey de Kurukṣetra; kuruḥ — Kuru nació; parīkṣiḥ sudhanuḥ jahnuḥ niṣadhaḥ ca — Parīkṣi, Sudhanu, Jahnu y Niṣadha; kuroḥ — de Kuru; sutāḥ — los hijos; suhotraḥ — Suhotra; abhūt — nació; sudhanuṣaḥ — de Sudhanu; cyavanaḥ — Cyavana; atha — de Suhotra; tataḥ — de él (de Cyavana); kṛtī — un hijo llamado Kṛtī.

Traducción

Otro hijo de Ajamīḍha fue Ṛkṣa. Ṛkṣa tuvo un hijo llamado Saṁvaraṇa. En el vientre de su esposa, Tapatī, la hija del dios del Sol, Saṁvaraṇa engendró a Kuru, el rey de Kurukṣetra. Kuru tuvo cuatro hijos: Parīkṣi, Sudhanu, Jahnu y Niṣadha. De Sudhanu nació Suhotra, y de Suhotra, Cyavana. De Cyavana nació Kṛtī.